A 1389-21 Satyanārāyaṇavratakathā
Manuscript culture infobox
Filmed in: A 1389/21
Title: Satyanārāyaṇavratakathā
Dimensions: 31.5 x 13.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/3140
Remarks:
Reel No. A 1389/21
Title Satyanārāyaṇavratakathā
Remarks assigned to the Skandapurāṇa
Author Vyāsa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 31.5 x 13.5 cm
Folios 8
Lines per Folio 10
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: sa. ka. and word śivaḥ
Scribe Vālakṛṇaśarmā Aryāla
Date of Copying SAM 1915
Place of Deposit NAK
Accession No. 6/3140
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
vyāsa uvāca
ekadā munayaḥ sarve sarvalokahite ratāḥ
suramye naimiṣāraṇye goṣṭhiṃ cakrur manoramāṃ 1
tatrānta(2)re mahātejā vyāsaśiṣyo mahāyaśāḥ
sūtaḥ śiṣyagaṇair yuktaḥ samāyāto hariṃ smaran 2
tam āyāṃtaṃ samālokya sūtaṃ śāstrārthapāragaṃ
(3)muniṃ sarve samuttasthuḥ śaunakādyās tapodhanāḥ 3
so pi tān sahasā bhaktyā muṇiṃ (!) paramavaiṣṇavān
nanāma daṃḍavad bhūmau sarvadharmavidāṃvaraḥ 4 (fol. 3v1–3)
End
sūta uvāca
iti vaḥ kathitaṃ viprāḥ satyanārāyaṇavrataṃ
yat kṛtvā sarvaduḥkhebhyo mukto bhavati mānavaḥ 14
(9) viśeṣataḥ kaliyuge satyapūjā phalapradā
kecit kāle vadiṣyaṃti satyam īśaṃ tam eva hi 15
satyanārāyaṇaṃ kecit satyadeve (!) tathāpare
nā(10)nārūpadharo bhūtvā sarveṣām īpsitapradaḥ 16
bhaviṣyati kalau satyavratarūpijanārdanaḥ
ya idaṃ paṭhyate (!) nityaṃ śṛṇoti munisattamāḥ 17
tasya (11) nasyanti pāpāni satyadevaprasādataḥ 18 (fol. 8r8–11)
Colophon
iti śrīskandapurāṇe revākhaṇḍe satyanārāyaṇavratakathā samāptāḥ || || (12) śrīsamvat 1915 caitraśukla 2 vāsare 3 likhitam idaṃ pustakaṃ bālakṛṣṇaśarmaṇā arjyālapadavācyena śubham || śrīrāma (!) || (fol. 8r11–12)
Microfilm Details
Reel No. A 1389/21
Date of Filming 11-06-1990
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 01-12-2005